Sanskrit tools

Sanskrit declension


Declension of दर्शपूर्णमासिन् darśapūrṇamāsin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दर्शपूर्णमासि darśapūrṇamāsi
दर्शपूर्णमासिनी darśapūrṇamāsinī
दर्शपूर्णमासीनि darśapūrṇamāsīni
Vocative दर्शपूर्णमासि darśapūrṇamāsi
दर्शपूर्णमासिन् darśapūrṇamāsin
दर्शपूर्णमासिनी darśapūrṇamāsinī
दर्शपूर्णमासीनि darśapūrṇamāsīni
Accusative दर्शपूर्णमासि darśapūrṇamāsi
दर्शपूर्णमासिनी darśapūrṇamāsinī
दर्शपूर्णमासीनि darśapūrṇamāsīni
Instrumental दर्शपूर्णमासिना darśapūrṇamāsinā
दर्शपूर्णमासिभ्याम् darśapūrṇamāsibhyām
दर्शपूर्णमासिभिः darśapūrṇamāsibhiḥ
Dative दर्शपूर्णमासिने darśapūrṇamāsine
दर्शपूर्णमासिभ्याम् darśapūrṇamāsibhyām
दर्शपूर्णमासिभ्यः darśapūrṇamāsibhyaḥ
Ablative दर्शपूर्णमासिनः darśapūrṇamāsinaḥ
दर्शपूर्णमासिभ्याम् darśapūrṇamāsibhyām
दर्शपूर्णमासिभ्यः darśapūrṇamāsibhyaḥ
Genitive दर्शपूर्णमासिनः darśapūrṇamāsinaḥ
दर्शपूर्णमासिनोः darśapūrṇamāsinoḥ
दर्शपूर्णमासिनाम् darśapūrṇamāsinām
Locative दर्शपूर्णमासिनि darśapūrṇamāsini
दर्शपूर्णमासिनोः darśapūrṇamāsinoḥ
दर्शपूर्णमासिषु darśapūrṇamāsiṣu