Sanskrit tools

Sanskrit declension


Declension of दर्शपौर्णमासविधि darśapaurṇamāsavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्शपौर्णमासविधिः darśapaurṇamāsavidhiḥ
दर्शपौर्णमासविधी darśapaurṇamāsavidhī
दर्शपौर्णमासविधयः darśapaurṇamāsavidhayaḥ
Vocative दर्शपौर्णमासविधे darśapaurṇamāsavidhe
दर्शपौर्णमासविधी darśapaurṇamāsavidhī
दर्शपौर्णमासविधयः darśapaurṇamāsavidhayaḥ
Accusative दर्शपौर्णमासविधिम् darśapaurṇamāsavidhim
दर्शपौर्णमासविधी darśapaurṇamāsavidhī
दर्शपौर्णमासविधीन् darśapaurṇamāsavidhīn
Instrumental दर्शपौर्णमासविधिना darśapaurṇamāsavidhinā
दर्शपौर्णमासविधिभ्याम् darśapaurṇamāsavidhibhyām
दर्शपौर्णमासविधिभिः darśapaurṇamāsavidhibhiḥ
Dative दर्शपौर्णमासविधये darśapaurṇamāsavidhaye
दर्शपौर्णमासविधिभ्याम् darśapaurṇamāsavidhibhyām
दर्शपौर्णमासविधिभ्यः darśapaurṇamāsavidhibhyaḥ
Ablative दर्शपौर्णमासविधेः darśapaurṇamāsavidheḥ
दर्शपौर्णमासविधिभ्याम् darśapaurṇamāsavidhibhyām
दर्शपौर्णमासविधिभ्यः darśapaurṇamāsavidhibhyaḥ
Genitive दर्शपौर्णमासविधेः darśapaurṇamāsavidheḥ
दर्शपौर्णमासविध्योः darśapaurṇamāsavidhyoḥ
दर्शपौर्णमासविधीनाम् darśapaurṇamāsavidhīnām
Locative दर्शपौर्णमासविधौ darśapaurṇamāsavidhau
दर्शपौर्णमासविध्योः darśapaurṇamāsavidhyoḥ
दर्शपौर्णमासविधिषु darśapaurṇamāsavidhiṣu