| Singular | Dual | Plural |
Nominative |
दर्शपौर्णमासविधिः
darśapaurṇamāsavidhiḥ
|
दर्शपौर्णमासविधी
darśapaurṇamāsavidhī
|
दर्शपौर्णमासविधयः
darśapaurṇamāsavidhayaḥ
|
Vocative |
दर्शपौर्णमासविधे
darśapaurṇamāsavidhe
|
दर्शपौर्णमासविधी
darśapaurṇamāsavidhī
|
दर्शपौर्णमासविधयः
darśapaurṇamāsavidhayaḥ
|
Accusative |
दर्शपौर्णमासविधिम्
darśapaurṇamāsavidhim
|
दर्शपौर्णमासविधी
darśapaurṇamāsavidhī
|
दर्शपौर्णमासविधीन्
darśapaurṇamāsavidhīn
|
Instrumental |
दर्शपौर्णमासविधिना
darśapaurṇamāsavidhinā
|
दर्शपौर्णमासविधिभ्याम्
darśapaurṇamāsavidhibhyām
|
दर्शपौर्णमासविधिभिः
darśapaurṇamāsavidhibhiḥ
|
Dative |
दर्शपौर्णमासविधये
darśapaurṇamāsavidhaye
|
दर्शपौर्णमासविधिभ्याम्
darśapaurṇamāsavidhibhyām
|
दर्शपौर्णमासविधिभ्यः
darśapaurṇamāsavidhibhyaḥ
|
Ablative |
दर्शपौर्णमासविधेः
darśapaurṇamāsavidheḥ
|
दर्शपौर्णमासविधिभ्याम्
darśapaurṇamāsavidhibhyām
|
दर्शपौर्णमासविधिभ्यः
darśapaurṇamāsavidhibhyaḥ
|
Genitive |
दर्शपौर्णमासविधेः
darśapaurṇamāsavidheḥ
|
दर्शपौर्णमासविध्योः
darśapaurṇamāsavidhyoḥ
|
दर्शपौर्णमासविधीनाम्
darśapaurṇamāsavidhīnām
|
Locative |
दर्शपौर्णमासविधौ
darśapaurṇamāsavidhau
|
दर्शपौर्णमासविध्योः
darśapaurṇamāsavidhyoḥ
|
दर्शपौर्णमासविधिषु
darśapaurṇamāsavidhiṣu
|