Singular | Dual | Plural | |
Nominative |
दर्शपौर्णमासेष्टिः
darśapaurṇamāseṣṭiḥ |
दर्शपौर्णमासेष्टी
darśapaurṇamāseṣṭī |
दर्शपौर्णमासेष्टयः
darśapaurṇamāseṣṭayaḥ |
Vocative |
दर्शपौर्णमासेष्टे
darśapaurṇamāseṣṭe |
दर्शपौर्णमासेष्टी
darśapaurṇamāseṣṭī |
दर्शपौर्णमासेष्टयः
darśapaurṇamāseṣṭayaḥ |
Accusative |
दर्शपौर्णमासेष्टिम्
darśapaurṇamāseṣṭim |
दर्शपौर्णमासेष्टी
darśapaurṇamāseṣṭī |
दर्शपौर्णमासेष्टीः
darśapaurṇamāseṣṭīḥ |
Instrumental |
दर्शपौर्णमासेष्ट्या
darśapaurṇamāseṣṭyā |
दर्शपौर्णमासेष्टिभ्याम्
darśapaurṇamāseṣṭibhyām |
दर्शपौर्णमासेष्टिभिः
darśapaurṇamāseṣṭibhiḥ |
Dative |
दर्शपौर्णमासेष्टये
darśapaurṇamāseṣṭaye दर्शपौर्णमासेष्ट्यै darśapaurṇamāseṣṭyai |
दर्शपौर्णमासेष्टिभ्याम्
darśapaurṇamāseṣṭibhyām |
दर्शपौर्णमासेष्टिभ्यः
darśapaurṇamāseṣṭibhyaḥ |
Ablative |
दर्शपौर्णमासेष्टेः
darśapaurṇamāseṣṭeḥ दर्शपौर्णमासेष्ट्याः darśapaurṇamāseṣṭyāḥ |
दर्शपौर्णमासेष्टिभ्याम्
darśapaurṇamāseṣṭibhyām |
दर्शपौर्णमासेष्टिभ्यः
darśapaurṇamāseṣṭibhyaḥ |
Genitive |
दर्शपौर्णमासेष्टेः
darśapaurṇamāseṣṭeḥ दर्शपौर्णमासेष्ट्याः darśapaurṇamāseṣṭyāḥ |
दर्शपौर्णमासेष्ट्योः
darśapaurṇamāseṣṭyoḥ |
दर्शपौर्णमासेष्टीनाम्
darśapaurṇamāseṣṭīnām |
Locative |
दर्शपौर्णमासेष्टौ
darśapaurṇamāseṣṭau दर्शपौर्णमासेष्ट्याम् darśapaurṇamāseṣṭyām |
दर्शपौर्णमासेष्ट्योः
darśapaurṇamāseṣṭyoḥ |
दर्शपौर्णमासेष्टिषु
darśapaurṇamāseṣṭiṣu |