Sanskrit tools

Sanskrit declension


Declension of दर्शपौर्णमासेष्टि darśapaurṇamāseṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्शपौर्णमासेष्टिः darśapaurṇamāseṣṭiḥ
दर्शपौर्णमासेष्टी darśapaurṇamāseṣṭī
दर्शपौर्णमासेष्टयः darśapaurṇamāseṣṭayaḥ
Vocative दर्शपौर्णमासेष्टे darśapaurṇamāseṣṭe
दर्शपौर्णमासेष्टी darśapaurṇamāseṣṭī
दर्शपौर्णमासेष्टयः darśapaurṇamāseṣṭayaḥ
Accusative दर्शपौर्णमासेष्टिम् darśapaurṇamāseṣṭim
दर्शपौर्णमासेष्टी darśapaurṇamāseṣṭī
दर्शपौर्णमासेष्टीः darśapaurṇamāseṣṭīḥ
Instrumental दर्शपौर्णमासेष्ट्या darśapaurṇamāseṣṭyā
दर्शपौर्णमासेष्टिभ्याम् darśapaurṇamāseṣṭibhyām
दर्शपौर्णमासेष्टिभिः darśapaurṇamāseṣṭibhiḥ
Dative दर्शपौर्णमासेष्टये darśapaurṇamāseṣṭaye
दर्शपौर्णमासेष्ट्यै darśapaurṇamāseṣṭyai
दर्शपौर्णमासेष्टिभ्याम् darśapaurṇamāseṣṭibhyām
दर्शपौर्णमासेष्टिभ्यः darśapaurṇamāseṣṭibhyaḥ
Ablative दर्शपौर्णमासेष्टेः darśapaurṇamāseṣṭeḥ
दर्शपौर्णमासेष्ट्याः darśapaurṇamāseṣṭyāḥ
दर्शपौर्णमासेष्टिभ्याम् darśapaurṇamāseṣṭibhyām
दर्शपौर्णमासेष्टिभ्यः darśapaurṇamāseṣṭibhyaḥ
Genitive दर्शपौर्णमासेष्टेः darśapaurṇamāseṣṭeḥ
दर्शपौर्णमासेष्ट्याः darśapaurṇamāseṣṭyāḥ
दर्शपौर्णमासेष्ट्योः darśapaurṇamāseṣṭyoḥ
दर्शपौर्णमासेष्टीनाम् darśapaurṇamāseṣṭīnām
Locative दर्शपौर्णमासेष्टौ darśapaurṇamāseṣṭau
दर्शपौर्णमासेष्ट्याम् darśapaurṇamāseṣṭyām
दर्शपौर्णमासेष्ट्योः darśapaurṇamāseṣṭyoḥ
दर्शपौर्णमासेष्टिषु darśapaurṇamāseṣṭiṣu