Sanskrit tools

Sanskrit declension


Declension of दर्शयाग darśayāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्शयागः darśayāgaḥ
दर्शयागौ darśayāgau
दर्शयागाः darśayāgāḥ
Vocative दर्शयाग darśayāga
दर्शयागौ darśayāgau
दर्शयागाः darśayāgāḥ
Accusative दर्शयागम् darśayāgam
दर्शयागौ darśayāgau
दर्शयागान् darśayāgān
Instrumental दर्शयागेन darśayāgena
दर्शयागाभ्याम् darśayāgābhyām
दर्शयागैः darśayāgaiḥ
Dative दर्शयागाय darśayāgāya
दर्शयागाभ्याम् darśayāgābhyām
दर्शयागेभ्यः darśayāgebhyaḥ
Ablative दर्शयागात् darśayāgāt
दर्शयागाभ्याम् darśayāgābhyām
दर्शयागेभ्यः darśayāgebhyaḥ
Genitive दर्शयागस्य darśayāgasya
दर्शयागयोः darśayāgayoḥ
दर्शयागानाम् darśayāgānām
Locative दर्शयागे darśayāge
दर्शयागयोः darśayāgayoḥ
दर्शयागेषु darśayāgeṣu