| Singular | Dual | Plural |
Nominative |
दर्शयागः
darśayāgaḥ
|
दर्शयागौ
darśayāgau
|
दर्शयागाः
darśayāgāḥ
|
Vocative |
दर्शयाग
darśayāga
|
दर्शयागौ
darśayāgau
|
दर्शयागाः
darśayāgāḥ
|
Accusative |
दर्शयागम्
darśayāgam
|
दर्शयागौ
darśayāgau
|
दर्शयागान्
darśayāgān
|
Instrumental |
दर्शयागेन
darśayāgena
|
दर्शयागाभ्याम्
darśayāgābhyām
|
दर्शयागैः
darśayāgaiḥ
|
Dative |
दर्शयागाय
darśayāgāya
|
दर्शयागाभ्याम्
darśayāgābhyām
|
दर्शयागेभ्यः
darśayāgebhyaḥ
|
Ablative |
दर्शयागात्
darśayāgāt
|
दर्शयागाभ्याम्
darśayāgābhyām
|
दर्शयागेभ्यः
darśayāgebhyaḥ
|
Genitive |
दर्शयागस्य
darśayāgasya
|
दर्शयागयोः
darśayāgayoḥ
|
दर्शयागानाम्
darśayāgānām
|
Locative |
दर्शयागे
darśayāge
|
दर्शयागयोः
darśayāgayoḥ
|
दर्शयागेषु
darśayāgeṣu
|