Sanskrit tools

Sanskrit declension


Declension of दर्शतश्री darśataśrī, f.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative दर्शतश्रीः darśataśrīḥ
दर्शतश्र्यौ darśataśryau
दर्शतश्र्यः darśataśryaḥ
Vocative दर्शतश्रीः darśataśrīḥ
दर्शतश्र्यौ darśataśryau
दर्शतश्र्यः darśataśryaḥ
Accusative दर्शतश्र्यम् darśataśryam
दर्शतश्र्यौ darśataśryau
दर्शतश्र्यः darśataśryaḥ
Instrumental दर्शतश्र्या darśataśryā
दर्शतश्रीभ्याम् darśataśrībhyām
दर्शतश्रीभिः darśataśrībhiḥ
Dative दर्शतश्र्ये darśataśrye
दर्शतश्रीभ्याम् darśataśrībhyām
दर्शतश्रीभ्यः darśataśrībhyaḥ
Ablative दर्शतश्र्यः darśataśryaḥ
दर्शतश्रीभ्याम् darśataśrībhyām
दर्शतश्रीभ्यः darśataśrībhyaḥ
Genitive दर्शतश्र्यः darśataśryaḥ
दर्शतश्र्योः darśataśryoḥ
दर्शतश्र्याम् darśataśryām
Locative दर्शतश्र्यि darśataśryi
दर्शतश्र्योः darśataśryoḥ
दर्शतश्रीषु darśataśrīṣu