Sanskrit tools

Sanskrit declension


Declension of अक्षोभ्य akṣobhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षोभ्यम् akṣobhyam
अक्षोभ्ये akṣobhye
अक्षोभ्याणि akṣobhyāṇi
Vocative अक्षोभ्य akṣobhya
अक्षोभ्ये akṣobhye
अक्षोभ्याणि akṣobhyāṇi
Accusative अक्षोभ्यम् akṣobhyam
अक्षोभ्ये akṣobhye
अक्षोभ्याणि akṣobhyāṇi
Instrumental अक्षोभ्येण akṣobhyeṇa
अक्षोभ्याभ्याम् akṣobhyābhyām
अक्षोभ्यैः akṣobhyaiḥ
Dative अक्षोभ्याय akṣobhyāya
अक्षोभ्याभ्याम् akṣobhyābhyām
अक्षोभ्येभ्यः akṣobhyebhyaḥ
Ablative अक्षोभ्यात् akṣobhyāt
अक्षोभ्याभ्याम् akṣobhyābhyām
अक्षोभ्येभ्यः akṣobhyebhyaḥ
Genitive अक्षोभ्यस्य akṣobhyasya
अक्षोभ्ययोः akṣobhyayoḥ
अक्षोभ्याणाम् akṣobhyāṇām
Locative अक्षोभ्ये akṣobhye
अक्षोभ्ययोः akṣobhyayoḥ
अक्षोभ्येषु akṣobhyeṣu