Sanskrit tools

Sanskrit declension


Declension of अक्षोभ्यतीर्थ akṣobhyatīrtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षोभ्यतीर्थः akṣobhyatīrthaḥ
अक्षोभ्यतीर्थौ akṣobhyatīrthau
अक्षोभ्यतीर्थाः akṣobhyatīrthāḥ
Vocative अक्षोभ्यतीर्थ akṣobhyatīrtha
अक्षोभ्यतीर्थौ akṣobhyatīrthau
अक्षोभ्यतीर्थाः akṣobhyatīrthāḥ
Accusative अक्षोभ्यतीर्थम् akṣobhyatīrtham
अक्षोभ्यतीर्थौ akṣobhyatīrthau
अक्षोभ्यतीर्थान् akṣobhyatīrthān
Instrumental अक्षोभ्यतीर्थेन akṣobhyatīrthena
अक्षोभ्यतीर्थाभ्याम् akṣobhyatīrthābhyām
अक्षोभ्यतीर्थैः akṣobhyatīrthaiḥ
Dative अक्षोभ्यतीर्थाय akṣobhyatīrthāya
अक्षोभ्यतीर्थाभ्याम् akṣobhyatīrthābhyām
अक्षोभ्यतीर्थेभ्यः akṣobhyatīrthebhyaḥ
Ablative अक्षोभ्यतीर्थात् akṣobhyatīrthāt
अक्षोभ्यतीर्थाभ्याम् akṣobhyatīrthābhyām
अक्षोभ्यतीर्थेभ्यः akṣobhyatīrthebhyaḥ
Genitive अक्षोभ्यतीर्थस्य akṣobhyatīrthasya
अक्षोभ्यतीर्थयोः akṣobhyatīrthayoḥ
अक्षोभ्यतीर्थानाम् akṣobhyatīrthānām
Locative अक्षोभ्यतीर्थे akṣobhyatīrthe
अक्षोभ्यतीर्थयोः akṣobhyatīrthayoḥ
अक्षोभ्यतीर्थेषु akṣobhyatīrtheṣu