| Singular | Dual | Plural |
Nominative |
अक्षोभ्यतीर्थः
akṣobhyatīrthaḥ
|
अक्षोभ्यतीर्थौ
akṣobhyatīrthau
|
अक्षोभ्यतीर्थाः
akṣobhyatīrthāḥ
|
Vocative |
अक्षोभ्यतीर्थ
akṣobhyatīrtha
|
अक्षोभ्यतीर्थौ
akṣobhyatīrthau
|
अक्षोभ्यतीर्थाः
akṣobhyatīrthāḥ
|
Accusative |
अक्षोभ्यतीर्थम्
akṣobhyatīrtham
|
अक्षोभ्यतीर्थौ
akṣobhyatīrthau
|
अक्षोभ्यतीर्थान्
akṣobhyatīrthān
|
Instrumental |
अक्षोभ्यतीर्थेन
akṣobhyatīrthena
|
अक्षोभ्यतीर्थाभ्याम्
akṣobhyatīrthābhyām
|
अक्षोभ्यतीर्थैः
akṣobhyatīrthaiḥ
|
Dative |
अक्षोभ्यतीर्थाय
akṣobhyatīrthāya
|
अक्षोभ्यतीर्थाभ्याम्
akṣobhyatīrthābhyām
|
अक्षोभ्यतीर्थेभ्यः
akṣobhyatīrthebhyaḥ
|
Ablative |
अक्षोभ्यतीर्थात्
akṣobhyatīrthāt
|
अक्षोभ्यतीर्थाभ्याम्
akṣobhyatīrthābhyām
|
अक्षोभ्यतीर्थेभ्यः
akṣobhyatīrthebhyaḥ
|
Genitive |
अक्षोभ्यतीर्थस्य
akṣobhyatīrthasya
|
अक्षोभ्यतीर्थयोः
akṣobhyatīrthayoḥ
|
अक्षोभ्यतीर्थानाम्
akṣobhyatīrthānām
|
Locative |
अक्षोभ्यतीर्थे
akṣobhyatīrthe
|
अक्षोभ्यतीर्थयोः
akṣobhyatīrthayoḥ
|
अक्षोभ्यतीर्थेषु
akṣobhyatīrtheṣu
|