Sanskrit tools

Sanskrit declension


Declension of अक्ष्ण akṣṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्ष्णम् akṣṇam
अक्ष्णे akṣṇe
अक्ष्णानि akṣṇāni
Vocative अक्ष्ण akṣṇa
अक्ष्णे akṣṇe
अक्ष्णानि akṣṇāni
Accusative अक्ष्णम् akṣṇam
अक्ष्णे akṣṇe
अक्ष्णानि akṣṇāni
Instrumental अक्ष्णेन akṣṇena
अक्ष्णाभ्याम् akṣṇābhyām
अक्ष्णैः akṣṇaiḥ
Dative अक्ष्णाय akṣṇāya
अक्ष्णाभ्याम् akṣṇābhyām
अक्ष्णेभ्यः akṣṇebhyaḥ
Ablative अक्ष्णात् akṣṇāt
अक्ष्णाभ्याम् akṣṇābhyām
अक्ष्णेभ्यः akṣṇebhyaḥ
Genitive अक्ष्णस्य akṣṇasya
अक्ष्णयोः akṣṇayoḥ
अक्ष्णानाम् akṣṇānām
Locative अक्ष्णे akṣṇe
अक्ष्णयोः akṣṇayoḥ
अक्ष्णेषु akṣṇeṣu