Singular | Dual | Plural | |
Nominative |
अक्ष्णयावा
akṣṇayāvā |
अक्ष्णयावानौ
akṣṇayāvānau |
अक्ष्णयावानः
akṣṇayāvānaḥ |
Vocative |
अक्ष्णयावन्
akṣṇayāvan |
अक्ष्णयावानौ
akṣṇayāvānau |
अक्ष्णयावानः
akṣṇayāvānaḥ |
Accusative |
अक्ष्णयावानम्
akṣṇayāvānam |
अक्ष्णयावानौ
akṣṇayāvānau |
अक्ष्णयाव्नः
akṣṇayāvnaḥ |
Instrumental |
अक्ष्णयाव्ना
akṣṇayāvnā |
अक्ष्णयावभ्याम्
akṣṇayāvabhyām |
अक्ष्णयावभिः
akṣṇayāvabhiḥ |
Dative |
अक्ष्णयाव्ने
akṣṇayāvne |
अक्ष्णयावभ्याम्
akṣṇayāvabhyām |
अक्ष्णयावभ्यः
akṣṇayāvabhyaḥ |
Ablative |
अक्ष्णयाव्नः
akṣṇayāvnaḥ |
अक्ष्णयावभ्याम्
akṣṇayāvabhyām |
अक्ष्णयावभ्यः
akṣṇayāvabhyaḥ |
Genitive |
अक्ष्णयाव्नः
akṣṇayāvnaḥ |
अक्ष्णयाव्नोः
akṣṇayāvnoḥ |
अक्ष्णयाव्नाम्
akṣṇayāvnām |
Locative |
अक्ष्णयाव्नि
akṣṇayāvni अक्ष्णयावनि akṣṇayāvani |
अक्ष्णयाव्नोः
akṣṇayāvnoḥ |
अक्ष्णयावसु
akṣṇayāvasu |