Sanskrit tools

Sanskrit declension


Declension of अक्ष्णयावन् akṣṇayāvan, f.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative अक्ष्णयावा akṣṇayāvā
अक्ष्णयावानौ akṣṇayāvānau
अक्ष्णयावानः akṣṇayāvānaḥ
Vocative अक्ष्णयावन् akṣṇayāvan
अक्ष्णयावानौ akṣṇayāvānau
अक्ष्णयावानः akṣṇayāvānaḥ
Accusative अक्ष्णयावानम् akṣṇayāvānam
अक्ष्णयावानौ akṣṇayāvānau
अक्ष्णयाव्नः akṣṇayāvnaḥ
Instrumental अक्ष्णयाव्ना akṣṇayāvnā
अक्ष्णयावभ्याम् akṣṇayāvabhyām
अक्ष्णयावभिः akṣṇayāvabhiḥ
Dative अक्ष्णयाव्ने akṣṇayāvne
अक्ष्णयावभ्याम् akṣṇayāvabhyām
अक्ष्णयावभ्यः akṣṇayāvabhyaḥ
Ablative अक्ष्णयाव्नः akṣṇayāvnaḥ
अक्ष्णयावभ्याम् akṣṇayāvabhyām
अक्ष्णयावभ्यः akṣṇayāvabhyaḥ
Genitive अक्ष्णयाव्नः akṣṇayāvnaḥ
अक्ष्णयाव्नोः akṣṇayāvnoḥ
अक्ष्णयाव्नाम् akṣṇayāvnām
Locative अक्ष्णयाव्नि akṣṇayāvni
अक्ष्णयावनि akṣṇayāvani
अक्ष्णयाव्नोः akṣṇayāvnoḥ
अक्ष्णयावसु akṣṇayāvasu