Sanskrit tools

Sanskrit declension


Declension of अक्ष्णयाकृत akṣṇayākṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्ष्णयाकृतः akṣṇayākṛtaḥ
अक्ष्णयाकृतौ akṣṇayākṛtau
अक्ष्णयाकृताः akṣṇayākṛtāḥ
Vocative अक्ष्णयाकृत akṣṇayākṛta
अक्ष्णयाकृतौ akṣṇayākṛtau
अक्ष्णयाकृताः akṣṇayākṛtāḥ
Accusative अक्ष्णयाकृतम् akṣṇayākṛtam
अक्ष्णयाकृतौ akṣṇayākṛtau
अक्ष्णयाकृतान् akṣṇayākṛtān
Instrumental अक्ष्णयाकृतेन akṣṇayākṛtena
अक्ष्णयाकृताभ्याम् akṣṇayākṛtābhyām
अक्ष्णयाकृतैः akṣṇayākṛtaiḥ
Dative अक्ष्णयाकृताय akṣṇayākṛtāya
अक्ष्णयाकृताभ्याम् akṣṇayākṛtābhyām
अक्ष्णयाकृतेभ्यः akṣṇayākṛtebhyaḥ
Ablative अक्ष्णयाकृतात् akṣṇayākṛtāt
अक्ष्णयाकृताभ्याम् akṣṇayākṛtābhyām
अक्ष्णयाकृतेभ्यः akṣṇayākṛtebhyaḥ
Genitive अक्ष्णयाकृतस्य akṣṇayākṛtasya
अक्ष्णयाकृतयोः akṣṇayākṛtayoḥ
अक्ष्णयाकृतानाम् akṣṇayākṛtānām
Locative अक्ष्णयाकृते akṣṇayākṛte
अक्ष्णयाकृतयोः akṣṇayākṛtayoḥ
अक्ष्णयाकृतेषु akṣṇayākṛteṣu