| Singular | Dual | Plural |
Nominative |
अक्ष्णयादेशः
akṣṇayādeśaḥ
|
अक्ष्णयादेशौ
akṣṇayādeśau
|
अक्ष्णयादेशाः
akṣṇayādeśāḥ
|
Vocative |
अक्ष्णयादेश
akṣṇayādeśa
|
अक्ष्णयादेशौ
akṣṇayādeśau
|
अक्ष्णयादेशाः
akṣṇayādeśāḥ
|
Accusative |
अक्ष्णयादेशम्
akṣṇayādeśam
|
अक्ष्णयादेशौ
akṣṇayādeśau
|
अक्ष्णयादेशान्
akṣṇayādeśān
|
Instrumental |
अक्ष्णयादेशेन
akṣṇayādeśena
|
अक्ष्णयादेशाभ्याम्
akṣṇayādeśābhyām
|
अक्ष्णयादेशैः
akṣṇayādeśaiḥ
|
Dative |
अक्ष्णयादेशाय
akṣṇayādeśāya
|
अक्ष्णयादेशाभ्याम्
akṣṇayādeśābhyām
|
अक्ष्णयादेशेभ्यः
akṣṇayādeśebhyaḥ
|
Ablative |
अक्ष्णयादेशात्
akṣṇayādeśāt
|
अक्ष्णयादेशाभ्याम्
akṣṇayādeśābhyām
|
अक्ष्णयादेशेभ्यः
akṣṇayādeśebhyaḥ
|
Genitive |
अक्ष्णयादेशस्य
akṣṇayādeśasya
|
अक्ष्णयादेशयोः
akṣṇayādeśayoḥ
|
अक्ष्णयादेशानाम्
akṣṇayādeśānām
|
Locative |
अक्ष्णयादेशे
akṣṇayādeśe
|
अक्ष्णयादेशयोः
akṣṇayādeśayoḥ
|
अक्ष्णयादेशेषु
akṣṇayādeśeṣu
|