Sanskrit tools

Sanskrit declension


Declension of अंहोलिङ्ग aṁholiṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंहोलिङ्गः aṁholiṅgaḥ
अंहोलिङ्गौ aṁholiṅgau
अंहोलिङ्गाः aṁholiṅgāḥ
Vocative अंहोलिङ्ग aṁholiṅga
अंहोलिङ्गौ aṁholiṅgau
अंहोलिङ्गाः aṁholiṅgāḥ
Accusative अंहोलिङ्गम् aṁholiṅgam
अंहोलिङ्गौ aṁholiṅgau
अंहोलिङ्गान् aṁholiṅgān
Instrumental अंहोलिङ्गेन aṁholiṅgena
अंहोलिङ्गाभ्याम् aṁholiṅgābhyām
अंहोलिङ्गैः aṁholiṅgaiḥ
Dative अंहोलिङ्गाय aṁholiṅgāya
अंहोलिङ्गाभ्याम् aṁholiṅgābhyām
अंहोलिङ्गेभ्यः aṁholiṅgebhyaḥ
Ablative अंहोलिङ्गात् aṁholiṅgāt
अंहोलिङ्गाभ्याम् aṁholiṅgābhyām
अंहोलिङ्गेभ्यः aṁholiṅgebhyaḥ
Genitive अंहोलिङ्गस्य aṁholiṅgasya
अंहोलिङ्गयोः aṁholiṅgayoḥ
अंहोलिङ्गानाम् aṁholiṅgānām
Locative अंहोलिङ्गे aṁholiṅge
अंहोलिङ्गयोः aṁholiṅgayoḥ
अंहोलिङ्गेषु aṁholiṅgeṣu