Sanskrit tools

Sanskrit declension


Declension of अक्ष्णयाद्रुह् akṣṇayādruh, f.

Reference(s): Müller p. 77, §174 - .
Müller p. 37, §93 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative अक्ष्णयाध्रुट् akṣṇayādhruṭ
अक्ष्णयाध्रुक् akṣṇayādhruk
अक्ष्णयाद्रुहौ akṣṇayādruhau
अक्ष्णयाद्रुहः akṣṇayādruhaḥ
Vocative अक्ष्णयाध्रुट् akṣṇayādhruṭ
अक्ष्णयाध्रुक् akṣṇayādhruk
अक्ष्णयाद्रुहौ akṣṇayādruhau
अक्ष्णयाद्रुहः akṣṇayādruhaḥ
Accusative अक्ष्णयाद्रुहम् akṣṇayādruham
अक्ष्णयाद्रुहौ akṣṇayādruhau
अक्ष्णयाद्रुहः akṣṇayādruhaḥ
Instrumental अक्ष्णयाद्रुहा akṣṇayādruhā
अक्ष्णयाध्रुड्भ्याम् akṣṇayādhruḍbhyām
अक्ष्णयाध्रुग्भ्याम् akṣṇayādhrugbhyām
अक्ष्णयाध्रुड्भिः akṣṇayādhruḍbhiḥ
अक्ष्णयाध्रुग्भिः akṣṇayādhrugbhiḥ
Dative अक्ष्णयाद्रुहे akṣṇayādruhe
अक्ष्णयाध्रुड्भ्याम् akṣṇayādhruḍbhyām
अक्ष्णयाध्रुग्भ्याम् akṣṇayādhrugbhyām
अक्ष्णयाध्रुड्भ्यः akṣṇayādhruḍbhyaḥ
अक्ष्णयाध्रुग्भ्यः akṣṇayādhrugbhyaḥ
Ablative अक्ष्णयाद्रुहः akṣṇayādruhaḥ
अक्ष्णयाध्रुड्भ्याम् akṣṇayādhruḍbhyām
अक्ष्णयाध्रुग्भ्याम् akṣṇayādhrugbhyām
अक्ष्णयाध्रुड्भ्यः akṣṇayādhruḍbhyaḥ
अक्ष्णयाध्रुग्भ्यः akṣṇayādhrugbhyaḥ
Genitive अक्ष्णयाद्रुहः akṣṇayādruhaḥ
अक्ष्णयाद्रुहोः akṣṇayādruhoḥ
अक्ष्णयाद्रुहाम् akṣṇayādruhām
Locative अक्ष्णयाद्रुहि akṣṇayādruhi
अक्ष्णयाद्रुहोः akṣṇayādruhoḥ
अक्ष्णयाध्रुट्सु akṣṇayādhruṭsu
अक्ष्णयाध्रुक्षु akṣṇayādhrukṣu