Singular | Dual | Plural | |
Nominative |
अक्ष्णयाध्रुट्
akṣṇayādhruṭ अक्ष्णयाध्रुक् akṣṇayādhruk |
अक्ष्णयाद्रुही
akṣṇayādruhī |
अक्ष्णयाद्रुंहि
akṣṇayādruṁhi |
Vocative |
अक्ष्णयाध्रुट्
akṣṇayādhruṭ अक्ष्णयाध्रुक् akṣṇayādhruk |
अक्ष्णयाद्रुही
akṣṇayādruhī |
अक्ष्णयाद्रुंहि
akṣṇayādruṁhi |
Accusative |
अक्ष्णयाध्रुट्
akṣṇayādhruṭ अक्ष्णयाध्रुक् akṣṇayādhruk |
अक्ष्णयाद्रुही
akṣṇayādruhī |
अक्ष्णयाद्रुंहि
akṣṇayādruṁhi |
Instrumental |
अक्ष्णयाद्रुहा
akṣṇayādruhā |
अक्ष्णयाध्रुड्भ्याम्
akṣṇayādhruḍbhyām अक्ष्णयाध्रुग्भ्याम् akṣṇayādhrugbhyām |
अक्ष्णयाध्रुड्भिः
akṣṇayādhruḍbhiḥ अक्ष्णयाध्रुग्भिः akṣṇayādhrugbhiḥ |
Dative |
अक्ष्णयाद्रुहे
akṣṇayādruhe |
अक्ष्णयाध्रुड्भ्याम्
akṣṇayādhruḍbhyām अक्ष्णयाध्रुग्भ्याम् akṣṇayādhrugbhyām |
अक्ष्णयाध्रुड्भ्यः
akṣṇayādhruḍbhyaḥ अक्ष्णयाध्रुग्भ्यः akṣṇayādhrugbhyaḥ |
Ablative |
अक्ष्णयाद्रुहः
akṣṇayādruhaḥ |
अक्ष्णयाध्रुड्भ्याम्
akṣṇayādhruḍbhyām अक्ष्णयाध्रुग्भ्याम् akṣṇayādhrugbhyām |
अक्ष्णयाध्रुड्भ्यः
akṣṇayādhruḍbhyaḥ अक्ष्णयाध्रुग्भ्यः akṣṇayādhrugbhyaḥ |
Genitive |
अक्ष्णयाद्रुहः
akṣṇayādruhaḥ |
अक्ष्णयाद्रुहोः
akṣṇayādruhoḥ |
अक्ष्णयाद्रुहाम्
akṣṇayādruhām |
Locative |
अक्ष्णयाद्रुहि
akṣṇayādruhi |
अक्ष्णयाद्रुहोः
akṣṇayādruhoḥ |
अक्ष्णयाध्रुट्सु
akṣṇayādhruṭsu अक्ष्णयाध्रुक्षु akṣṇayādhrukṣu |