| Singular | Dual | Plural |
| Nominative |
दिद्योतिषुः
didyotiṣuḥ
|
दिद्योतिषू
didyotiṣū
|
दिद्योतिषवः
didyotiṣavaḥ
|
| Vocative |
दिद्योतिषो
didyotiṣo
|
दिद्योतिषू
didyotiṣū
|
दिद्योतिषवः
didyotiṣavaḥ
|
| Accusative |
दिद्योतिषुम्
didyotiṣum
|
दिद्योतिषू
didyotiṣū
|
दिद्योतिषून्
didyotiṣūn
|
| Instrumental |
दिद्योतिषुणा
didyotiṣuṇā
|
दिद्योतिषुभ्याम्
didyotiṣubhyām
|
दिद्योतिषुभिः
didyotiṣubhiḥ
|
| Dative |
दिद्योतिषवे
didyotiṣave
|
दिद्योतिषुभ्याम्
didyotiṣubhyām
|
दिद्योतिषुभ्यः
didyotiṣubhyaḥ
|
| Ablative |
दिद्योतिषोः
didyotiṣoḥ
|
दिद्योतिषुभ्याम्
didyotiṣubhyām
|
दिद्योतिषुभ्यः
didyotiṣubhyaḥ
|
| Genitive |
दिद्योतिषोः
didyotiṣoḥ
|
दिद्योतिष्वोः
didyotiṣvoḥ
|
दिद्योतिषूणाम्
didyotiṣūṇām
|
| Locative |
दिद्योतिषौ
didyotiṣau
|
दिद्योतिष्वोः
didyotiṣvoḥ
|
दिद्योतिषुषु
didyotiṣuṣu
|