| Singular | Dual | Plural | |
| Nominative |
दिद्योतिषुः
didyotiṣuḥ |
दिद्योतिषू
didyotiṣū |
दिद्योतिषवः
didyotiṣavaḥ |
| Vocative |
दिद्योतिषो
didyotiṣo |
दिद्योतिषू
didyotiṣū |
दिद्योतिषवः
didyotiṣavaḥ |
| Accusative |
दिद्योतिषुम्
didyotiṣum |
दिद्योतिषू
didyotiṣū |
दिद्योतिषूः
didyotiṣūḥ |
| Instrumental |
दिद्योतिष्वा
didyotiṣvā |
दिद्योतिषुभ्याम्
didyotiṣubhyām |
दिद्योतिषुभिः
didyotiṣubhiḥ |
| Dative |
दिद्योतिषवे
didyotiṣave दिद्योतिष्वै didyotiṣvai |
दिद्योतिषुभ्याम्
didyotiṣubhyām |
दिद्योतिषुभ्यः
didyotiṣubhyaḥ |
| Ablative |
दिद्योतिषोः
didyotiṣoḥ दिद्योतिष्वाः didyotiṣvāḥ |
दिद्योतिषुभ्याम्
didyotiṣubhyām |
दिद्योतिषुभ्यः
didyotiṣubhyaḥ |
| Genitive |
दिद्योतिषोः
didyotiṣoḥ दिद्योतिष्वाः didyotiṣvāḥ |
दिद्योतिष्वोः
didyotiṣvoḥ |
दिद्योतिषूणाम्
didyotiṣūṇām |
| Locative |
दिद्योतिषौ
didyotiṣau दिद्योतिष्वाम् didyotiṣvām |
दिद्योतिष्वोः
didyotiṣvoḥ |
दिद्योतिषुषु
didyotiṣuṣu |