| Singular | Dual | Plural | |
| Nominative |
दिधट्
didhaṭ |
दिधक्षौ
didhakṣau |
दिधक्षः
didhakṣaḥ |
| Vocative |
दिधट्
didhaṭ |
दिधक्षौ
didhakṣau |
दिधक्षः
didhakṣaḥ |
| Accusative |
दिधक्षम्
didhakṣam |
दिधक्षौ
didhakṣau |
दिधक्षः
didhakṣaḥ |
| Instrumental |
दिधक्षा
didhakṣā |
दिधड्भ्याम्
didhaḍbhyām |
दिधड्भिः
didhaḍbhiḥ |
| Dative |
दिधक्षे
didhakṣe |
दिधड्भ्याम्
didhaḍbhyām |
दिधड्भ्यः
didhaḍbhyaḥ |
| Ablative |
दिधक्षः
didhakṣaḥ |
दिधड्भ्याम्
didhaḍbhyām |
दिधड्भ्यः
didhaḍbhyaḥ |
| Genitive |
दिधक्षः
didhakṣaḥ |
दिधक्षोः
didhakṣoḥ |
दिधक्षाम्
didhakṣām |
| Locative |
दिधक्षि
didhakṣi |
दिधक्षोः
didhakṣoḥ |
दिधट्सु
didhaṭsu दिधट्त्सु didhaṭtsu |