Sanskrit tools

Sanskrit declension


Declension of दिधक्षा didhakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिधक्षा didhakṣā
दिधक्षे didhakṣe
दिधक्षाः didhakṣāḥ
Vocative दिधक्षे didhakṣe
दिधक्षे didhakṣe
दिधक्षाः didhakṣāḥ
Accusative दिधक्षाम् didhakṣām
दिधक्षे didhakṣe
दिधक्षाः didhakṣāḥ
Instrumental दिधक्षया didhakṣayā
दिधक्षाभ्याम् didhakṣābhyām
दिधक्षाभिः didhakṣābhiḥ
Dative दिधक्षायै didhakṣāyai
दिधक्षाभ्याम् didhakṣābhyām
दिधक्षाभ्यः didhakṣābhyaḥ
Ablative दिधक्षायाः didhakṣāyāḥ
दिधक्षाभ्याम् didhakṣābhyām
दिधक्षाभ्यः didhakṣābhyaḥ
Genitive दिधक्षायाः didhakṣāyāḥ
दिधक्षयोः didhakṣayoḥ
दिधक्षाणाम् didhakṣāṇām
Locative दिधक्षायाम् didhakṣāyām
दिधक्षयोः didhakṣayoḥ
दिधक्षासु didhakṣāsu