| Singular | Dual | Plural |
| Nominative |
दिधक्षा
didhakṣā
|
दिधक्षे
didhakṣe
|
दिधक्षाः
didhakṣāḥ
|
| Vocative |
दिधक्षे
didhakṣe
|
दिधक्षे
didhakṣe
|
दिधक्षाः
didhakṣāḥ
|
| Accusative |
दिधक्षाम्
didhakṣām
|
दिधक्षे
didhakṣe
|
दिधक्षाः
didhakṣāḥ
|
| Instrumental |
दिधक्षया
didhakṣayā
|
दिधक्षाभ्याम्
didhakṣābhyām
|
दिधक्षाभिः
didhakṣābhiḥ
|
| Dative |
दिधक्षायै
didhakṣāyai
|
दिधक्षाभ्याम्
didhakṣābhyām
|
दिधक्षाभ्यः
didhakṣābhyaḥ
|
| Ablative |
दिधक्षायाः
didhakṣāyāḥ
|
दिधक्षाभ्याम्
didhakṣābhyām
|
दिधक्षाभ्यः
didhakṣābhyaḥ
|
| Genitive |
दिधक्षायाः
didhakṣāyāḥ
|
दिधक्षयोः
didhakṣayoḥ
|
दिधक्षाणाम्
didhakṣāṇām
|
| Locative |
दिधक्षायाम्
didhakṣāyām
|
दिधक्षयोः
didhakṣayoḥ
|
दिधक्षासु
didhakṣāsu
|