Sanskrit tools

Sanskrit declension


Declension of दिधक्षु didhakṣu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिधक्षुः didhakṣuḥ
दिधक्षू didhakṣū
दिधक्षवः didhakṣavaḥ
Vocative दिधक्षो didhakṣo
दिधक्षू didhakṣū
दिधक्षवः didhakṣavaḥ
Accusative दिधक्षुम् didhakṣum
दिधक्षू didhakṣū
दिधक्षूः didhakṣūḥ
Instrumental दिधक्ष्वा didhakṣvā
दिधक्षुभ्याम् didhakṣubhyām
दिधक्षुभिः didhakṣubhiḥ
Dative दिधक्षवे didhakṣave
दिधक्ष्वै didhakṣvai
दिधक्षुभ्याम् didhakṣubhyām
दिधक्षुभ्यः didhakṣubhyaḥ
Ablative दिधक्षोः didhakṣoḥ
दिधक्ष्वाः didhakṣvāḥ
दिधक्षुभ्याम् didhakṣubhyām
दिधक्षुभ्यः didhakṣubhyaḥ
Genitive दिधक्षोः didhakṣoḥ
दिधक्ष्वाः didhakṣvāḥ
दिधक्ष्वोः didhakṣvoḥ
दिधक्षूणाम् didhakṣūṇām
Locative दिधक्षौ didhakṣau
दिधक्ष्वाम् didhakṣvām
दिधक्ष्वोः didhakṣvoḥ
दिधक्षुषु didhakṣuṣu