| Singular | Dual | Plural | |
| Nominative |
दिधिट्
didhiṭ |
दिधिक्षौ
didhikṣau |
दिधिक्षः
didhikṣaḥ |
| Vocative |
दिधिट्
didhiṭ |
दिधिक्षौ
didhikṣau |
दिधिक्षः
didhikṣaḥ |
| Accusative |
दिधिक्षम्
didhikṣam |
दिधिक्षौ
didhikṣau |
दिधिक्षः
didhikṣaḥ |
| Instrumental |
दिधिक्षा
didhikṣā |
दिधिड्भ्याम्
didhiḍbhyām |
दिधिड्भिः
didhiḍbhiḥ |
| Dative |
दिधिक्षे
didhikṣe |
दिधिड्भ्याम्
didhiḍbhyām |
दिधिड्भ्यः
didhiḍbhyaḥ |
| Ablative |
दिधिक्षः
didhikṣaḥ |
दिधिड्भ्याम्
didhiḍbhyām |
दिधिड्भ्यः
didhiḍbhyaḥ |
| Genitive |
दिधिक्षः
didhikṣaḥ |
दिधिक्षोः
didhikṣoḥ |
दिधिक्षाम्
didhikṣām |
| Locative |
दिधिक्षि
didhikṣi |
दिधिक्षोः
didhikṣoḥ |
दिधिट्सु
didhiṭsu दिधिट्त्सु didhiṭtsu |