| Singular | Dual | Plural |
| Nominative |
दिधिषाय्यः
didhiṣāyyaḥ
|
दिधिषाय्यौ
didhiṣāyyau
|
दिधिषाय्याः
didhiṣāyyāḥ
|
| Vocative |
दिधिषाय्य
didhiṣāyya
|
दिधिषाय्यौ
didhiṣāyyau
|
दिधिषाय्याः
didhiṣāyyāḥ
|
| Accusative |
दिधिषाय्यम्
didhiṣāyyam
|
दिधिषाय्यौ
didhiṣāyyau
|
दिधिषाय्यान्
didhiṣāyyān
|
| Instrumental |
दिधिषाय्येण
didhiṣāyyeṇa
|
दिधिषाय्याभ्याम्
didhiṣāyyābhyām
|
दिधिषाय्यैः
didhiṣāyyaiḥ
|
| Dative |
दिधिषाय्याय
didhiṣāyyāya
|
दिधिषाय्याभ्याम्
didhiṣāyyābhyām
|
दिधिषाय्येभ्यः
didhiṣāyyebhyaḥ
|
| Ablative |
दिधिषाय्यात्
didhiṣāyyāt
|
दिधिषाय्याभ्याम्
didhiṣāyyābhyām
|
दिधिषाय्येभ्यः
didhiṣāyyebhyaḥ
|
| Genitive |
दिधिषाय्यस्य
didhiṣāyyasya
|
दिधिषाय्ययोः
didhiṣāyyayoḥ
|
दिधिषाय्याणाम्
didhiṣāyyāṇām
|
| Locative |
दिधिषाय्ये
didhiṣāyye
|
दिधिषाय्ययोः
didhiṣāyyayoḥ
|
दिधिषाय्येषु
didhiṣāyyeṣu
|