| Singular | Dual | Plural | |
| Nominative |
दिधिषुः
didhiṣuḥ |
दिधिषू
didhiṣū |
दिधिषवः
didhiṣavaḥ |
| Vocative |
दिधिषो
didhiṣo |
दिधिषू
didhiṣū |
दिधिषवः
didhiṣavaḥ |
| Accusative |
दिधिषुम्
didhiṣum |
दिधिषू
didhiṣū |
दिधिषून्
didhiṣūn |
| Instrumental |
दिधिषुणा
didhiṣuṇā |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभिः
didhiṣubhiḥ |
| Dative |
दिधिषवे
didhiṣave |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभ्यः
didhiṣubhyaḥ |
| Ablative |
दिधिषोः
didhiṣoḥ |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभ्यः
didhiṣubhyaḥ |
| Genitive |
दिधिषोः
didhiṣoḥ |
दिधिष्वोः
didhiṣvoḥ |
दिधिषूणाम्
didhiṣūṇām |
| Locative |
दिधिषौ
didhiṣau |
दिधिष्वोः
didhiṣvoḥ |
दिधिषुषु
didhiṣuṣu |