Sanskrit tools

Sanskrit declension


Declension of दिधिषु didhiṣu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिधिषुः didhiṣuḥ
दिधिषू didhiṣū
दिधिषवः didhiṣavaḥ
Vocative दिधिषो didhiṣo
दिधिषू didhiṣū
दिधिषवः didhiṣavaḥ
Accusative दिधिषुम् didhiṣum
दिधिषू didhiṣū
दिधिषूः didhiṣūḥ
Instrumental दिधिष्वा didhiṣvā
दिधिषुभ्याम् didhiṣubhyām
दिधिषुभिः didhiṣubhiḥ
Dative दिधिषवे didhiṣave
दिधिष्वै didhiṣvai
दिधिषुभ्याम् didhiṣubhyām
दिधिषुभ्यः didhiṣubhyaḥ
Ablative दिधिषोः didhiṣoḥ
दिधिष्वाः didhiṣvāḥ
दिधिषुभ्याम् didhiṣubhyām
दिधिषुभ्यः didhiṣubhyaḥ
Genitive दिधिषोः didhiṣoḥ
दिधिष्वाः didhiṣvāḥ
दिधिष्वोः didhiṣvoḥ
दिधिषूणाम् didhiṣūṇām
Locative दिधिषौ didhiṣau
दिधिष्वाम् didhiṣvām
दिधिष्वोः didhiṣvoḥ
दिधिषुषु didhiṣuṣu