| Singular | Dual | Plural | |
| Nominative |
दिधिषुः
didhiṣuḥ |
दिधिषू
didhiṣū |
दिधिषवः
didhiṣavaḥ |
| Vocative |
दिधिषो
didhiṣo |
दिधिषू
didhiṣū |
दिधिषवः
didhiṣavaḥ |
| Accusative |
दिधिषुम्
didhiṣum |
दिधिषू
didhiṣū |
दिधिषूः
didhiṣūḥ |
| Instrumental |
दिधिष्वा
didhiṣvā |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभिः
didhiṣubhiḥ |
| Dative |
दिधिषवे
didhiṣave दिधिष्वै didhiṣvai |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभ्यः
didhiṣubhyaḥ |
| Ablative |
दिधिषोः
didhiṣoḥ दिधिष्वाः didhiṣvāḥ |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभ्यः
didhiṣubhyaḥ |
| Genitive |
दिधिषोः
didhiṣoḥ दिधिष्वाः didhiṣvāḥ |
दिधिष्वोः
didhiṣvoḥ |
दिधिषूणाम्
didhiṣūṇām |
| Locative |
दिधिषौ
didhiṣau दिधिष्वाम् didhiṣvām |
दिधिष्वोः
didhiṣvoḥ |
दिधिषुषु
didhiṣuṣu |