Sanskrit tools

Sanskrit declension


Declension of दिधिषूपपति didhiṣūpapati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिधिषूपपतिः didhiṣūpapatiḥ
दिधिषूपपती didhiṣūpapatī
दिधिषूपपतयः didhiṣūpapatayaḥ
Vocative दिधिषूपपते didhiṣūpapate
दिधिषूपपती didhiṣūpapatī
दिधिषूपपतयः didhiṣūpapatayaḥ
Accusative दिधिषूपपतिम् didhiṣūpapatim
दिधिषूपपती didhiṣūpapatī
दिधिषूपपतीन् didhiṣūpapatīn
Instrumental दिधिषूपपतिना didhiṣūpapatinā
दिधिषूपपतिभ्याम् didhiṣūpapatibhyām
दिधिषूपपतिभिः didhiṣūpapatibhiḥ
Dative दिधिषूपपतये didhiṣūpapataye
दिधिषूपपतिभ्याम् didhiṣūpapatibhyām
दिधिषूपपतिभ्यः didhiṣūpapatibhyaḥ
Ablative दिधिषूपपतेः didhiṣūpapateḥ
दिधिषूपपतिभ्याम् didhiṣūpapatibhyām
दिधिषूपपतिभ्यः didhiṣūpapatibhyaḥ
Genitive दिधिषूपपतेः didhiṣūpapateḥ
दिधिषूपपत्योः didhiṣūpapatyoḥ
दिधिषूपपतीनाम् didhiṣūpapatīnām
Locative दिधिषूपपतौ didhiṣūpapatau
दिधिषूपपत्योः didhiṣūpapatyoḥ
दिधिषूपपतिषु didhiṣūpapatiṣu