| Singular | Dual | Plural |
| Nominative |
दिधिषूपपतिः
didhiṣūpapatiḥ
|
दिधिषूपपती
didhiṣūpapatī
|
दिधिषूपपतयः
didhiṣūpapatayaḥ
|
| Vocative |
दिधिषूपपते
didhiṣūpapate
|
दिधिषूपपती
didhiṣūpapatī
|
दिधिषूपपतयः
didhiṣūpapatayaḥ
|
| Accusative |
दिधिषूपपतिम्
didhiṣūpapatim
|
दिधिषूपपती
didhiṣūpapatī
|
दिधिषूपपतीन्
didhiṣūpapatīn
|
| Instrumental |
दिधिषूपपतिना
didhiṣūpapatinā
|
दिधिषूपपतिभ्याम्
didhiṣūpapatibhyām
|
दिधिषूपपतिभिः
didhiṣūpapatibhiḥ
|
| Dative |
दिधिषूपपतये
didhiṣūpapataye
|
दिधिषूपपतिभ्याम्
didhiṣūpapatibhyām
|
दिधिषूपपतिभ्यः
didhiṣūpapatibhyaḥ
|
| Ablative |
दिधिषूपपतेः
didhiṣūpapateḥ
|
दिधिषूपपतिभ्याम्
didhiṣūpapatibhyām
|
दिधिषूपपतिभ्यः
didhiṣūpapatibhyaḥ
|
| Genitive |
दिधिषूपपतेः
didhiṣūpapateḥ
|
दिधिषूपपत्योः
didhiṣūpapatyoḥ
|
दिधिषूपपतीनाम्
didhiṣūpapatīnām
|
| Locative |
दिधिषूपपतौ
didhiṣūpapatau
|
दिधिषूपपत्योः
didhiṣūpapatyoḥ
|
दिधिषूपपतिषु
didhiṣūpapatiṣu
|