Sanskrit tools

Sanskrit declension


Declension of दिनकरतनय dinakaratanaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनकरतनयः dinakaratanayaḥ
दिनकरतनयौ dinakaratanayau
दिनकरतनयाः dinakaratanayāḥ
Vocative दिनकरतनय dinakaratanaya
दिनकरतनयौ dinakaratanayau
दिनकरतनयाः dinakaratanayāḥ
Accusative दिनकरतनयम् dinakaratanayam
दिनकरतनयौ dinakaratanayau
दिनकरतनयान् dinakaratanayān
Instrumental दिनकरतनयेन dinakaratanayena
दिनकरतनयाभ्याम् dinakaratanayābhyām
दिनकरतनयैः dinakaratanayaiḥ
Dative दिनकरतनयाय dinakaratanayāya
दिनकरतनयाभ्याम् dinakaratanayābhyām
दिनकरतनयेभ्यः dinakaratanayebhyaḥ
Ablative दिनकरतनयात् dinakaratanayāt
दिनकरतनयाभ्याम् dinakaratanayābhyām
दिनकरतनयेभ्यः dinakaratanayebhyaḥ
Genitive दिनकरतनयस्य dinakaratanayasya
दिनकरतनययोः dinakaratanayayoḥ
दिनकरतनयानाम् dinakaratanayānām
Locative दिनकरतनये dinakaratanaye
दिनकरतनययोः dinakaratanayayoḥ
दिनकरतनयेषु dinakaratanayeṣu