| Singular | Dual | Plural |
| Nominative |
दिनकरभट्टीयम्
dinakarabhaṭṭīyam
|
दिनकरभट्टीये
dinakarabhaṭṭīye
|
दिनकरभट्टीयानि
dinakarabhaṭṭīyāni
|
| Vocative |
दिनकरभट्टीय
dinakarabhaṭṭīya
|
दिनकरभट्टीये
dinakarabhaṭṭīye
|
दिनकरभट्टीयानि
dinakarabhaṭṭīyāni
|
| Accusative |
दिनकरभट्टीयम्
dinakarabhaṭṭīyam
|
दिनकरभट्टीये
dinakarabhaṭṭīye
|
दिनकरभट्टीयानि
dinakarabhaṭṭīyāni
|
| Instrumental |
दिनकरभट्टीयेन
dinakarabhaṭṭīyena
|
दिनकरभट्टीयाभ्याम्
dinakarabhaṭṭīyābhyām
|
दिनकरभट्टीयैः
dinakarabhaṭṭīyaiḥ
|
| Dative |
दिनकरभट्टीयाय
dinakarabhaṭṭīyāya
|
दिनकरभट्टीयाभ्याम्
dinakarabhaṭṭīyābhyām
|
दिनकरभट्टीयेभ्यः
dinakarabhaṭṭīyebhyaḥ
|
| Ablative |
दिनकरभट्टीयात्
dinakarabhaṭṭīyāt
|
दिनकरभट्टीयाभ्याम्
dinakarabhaṭṭīyābhyām
|
दिनकरभट्टीयेभ्यः
dinakarabhaṭṭīyebhyaḥ
|
| Genitive |
दिनकरभट्टीयस्य
dinakarabhaṭṭīyasya
|
दिनकरभट्टीययोः
dinakarabhaṭṭīyayoḥ
|
दिनकरभट्टीयानाम्
dinakarabhaṭṭīyānām
|
| Locative |
दिनकरभट्टीये
dinakarabhaṭṭīye
|
दिनकरभट्टीययोः
dinakarabhaṭṭīyayoḥ
|
दिनकरभट्टीयेषु
dinakarabhaṭṭīyeṣu
|