Sanskrit tools

Sanskrit declension


Declension of दिनकरात्मज dinakarātmaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनकरात्मजः dinakarātmajaḥ
दिनकरात्मजौ dinakarātmajau
दिनकरात्मजाः dinakarātmajāḥ
Vocative दिनकरात्मज dinakarātmaja
दिनकरात्मजौ dinakarātmajau
दिनकरात्मजाः dinakarātmajāḥ
Accusative दिनकरात्मजम् dinakarātmajam
दिनकरात्मजौ dinakarātmajau
दिनकरात्मजान् dinakarātmajān
Instrumental दिनकरात्मजेन dinakarātmajena
दिनकरात्मजाभ्याम् dinakarātmajābhyām
दिनकरात्मजैः dinakarātmajaiḥ
Dative दिनकरात्मजाय dinakarātmajāya
दिनकरात्मजाभ्याम् dinakarātmajābhyām
दिनकरात्मजेभ्यः dinakarātmajebhyaḥ
Ablative दिनकरात्मजात् dinakarātmajāt
दिनकरात्मजाभ्याम् dinakarātmajābhyām
दिनकरात्मजेभ्यः dinakarātmajebhyaḥ
Genitive दिनकरात्मजस्य dinakarātmajasya
दिनकरात्मजयोः dinakarātmajayoḥ
दिनकरात्मजानाम् dinakarātmajānām
Locative दिनकरात्मजे dinakarātmaje
दिनकरात्मजयोः dinakarātmajayoḥ
दिनकरात्मजेषु dinakarātmajeṣu