Sanskrit tools

Sanskrit declension


Declension of दिनकरीय dinakarīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनकरीयम् dinakarīyam
दिनकरीये dinakarīye
दिनकरीयाणि dinakarīyāṇi
Vocative दिनकरीय dinakarīya
दिनकरीये dinakarīye
दिनकरीयाणि dinakarīyāṇi
Accusative दिनकरीयम् dinakarīyam
दिनकरीये dinakarīye
दिनकरीयाणि dinakarīyāṇi
Instrumental दिनकरीयेण dinakarīyeṇa
दिनकरीयाभ्याम् dinakarīyābhyām
दिनकरीयैः dinakarīyaiḥ
Dative दिनकरीयाय dinakarīyāya
दिनकरीयाभ्याम् dinakarīyābhyām
दिनकरीयेभ्यः dinakarīyebhyaḥ
Ablative दिनकरीयात् dinakarīyāt
दिनकरीयाभ्याम् dinakarīyābhyām
दिनकरीयेभ्यः dinakarīyebhyaḥ
Genitive दिनकरीयस्य dinakarīyasya
दिनकरीययोः dinakarīyayoḥ
दिनकरीयाणाम् dinakarīyāṇām
Locative दिनकरीये dinakarīye
दिनकरीययोः dinakarīyayoḥ
दिनकरीयेषु dinakarīyeṣu