Sanskrit tools

Sanskrit declension


Declension of दिनकर्तव्य dinakartavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनकर्तव्यम् dinakartavyam
दिनकर्तव्ये dinakartavye
दिनकर्तव्यानि dinakartavyāni
Vocative दिनकर्तव्य dinakartavya
दिनकर्तव्ये dinakartavye
दिनकर्तव्यानि dinakartavyāni
Accusative दिनकर्तव्यम् dinakartavyam
दिनकर्तव्ये dinakartavye
दिनकर्तव्यानि dinakartavyāni
Instrumental दिनकर्तव्येन dinakartavyena
दिनकर्तव्याभ्याम् dinakartavyābhyām
दिनकर्तव्यैः dinakartavyaiḥ
Dative दिनकर्तव्याय dinakartavyāya
दिनकर्तव्याभ्याम् dinakartavyābhyām
दिनकर्तव्येभ्यः dinakartavyebhyaḥ
Ablative दिनकर्तव्यात् dinakartavyāt
दिनकर्तव्याभ्याम् dinakartavyābhyām
दिनकर्तव्येभ्यः dinakartavyebhyaḥ
Genitive दिनकर्तव्यस्य dinakartavyasya
दिनकर्तव्ययोः dinakartavyayoḥ
दिनकर्तव्यानाम् dinakartavyānām
Locative दिनकर्तव्ये dinakartavye
दिनकर्तव्ययोः dinakartavyayoḥ
दिनकर्तव्येषु dinakartavyeṣu