Sanskrit tools

Sanskrit declension


Declension of दिनकार्य dinakārya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनकार्यम् dinakāryam
दिनकार्ये dinakārye
दिनकार्याणि dinakāryāṇi
Vocative दिनकार्य dinakārya
दिनकार्ये dinakārye
दिनकार्याणि dinakāryāṇi
Accusative दिनकार्यम् dinakāryam
दिनकार्ये dinakārye
दिनकार्याणि dinakāryāṇi
Instrumental दिनकार्येण dinakāryeṇa
दिनकार्याभ्याम् dinakāryābhyām
दिनकार्यैः dinakāryaiḥ
Dative दिनकार्याय dinakāryāya
दिनकार्याभ्याम् dinakāryābhyām
दिनकार्येभ्यः dinakāryebhyaḥ
Ablative दिनकार्यात् dinakāryāt
दिनकार्याभ्याम् dinakāryābhyām
दिनकार्येभ्यः dinakāryebhyaḥ
Genitive दिनकार्यस्य dinakāryasya
दिनकार्ययोः dinakāryayoḥ
दिनकार्याणाम् dinakāryāṇām
Locative दिनकार्ये dinakārye
दिनकार्ययोः dinakāryayoḥ
दिनकार्येषु dinakāryeṣu