Sanskrit tools

Sanskrit declension


Declension of दिनकृत् dinakṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative दिनकृत् dinakṛt
दिनकृतौ dinakṛtau
दिनकृतः dinakṛtaḥ
Vocative दिनकृत् dinakṛt
दिनकृतौ dinakṛtau
दिनकृतः dinakṛtaḥ
Accusative दिनकृतम् dinakṛtam
दिनकृतौ dinakṛtau
दिनकृतः dinakṛtaḥ
Instrumental दिनकृता dinakṛtā
दिनकृद्भ्याम् dinakṛdbhyām
दिनकृद्भिः dinakṛdbhiḥ
Dative दिनकृते dinakṛte
दिनकृद्भ्याम् dinakṛdbhyām
दिनकृद्भ्यः dinakṛdbhyaḥ
Ablative दिनकृतः dinakṛtaḥ
दिनकृद्भ्याम् dinakṛdbhyām
दिनकृद्भ्यः dinakṛdbhyaḥ
Genitive दिनकृतः dinakṛtaḥ
दिनकृतोः dinakṛtoḥ
दिनकृताम् dinakṛtām
Locative दिनकृति dinakṛti
दिनकृतोः dinakṛtoḥ
दिनकृत्सु dinakṛtsu