| Singular | Dual | Plural |
| Nominative |
दिनकृद्दिवसः
dinakṛddivasaḥ
|
दिनकृद्दिवसौ
dinakṛddivasau
|
दिनकृद्दिवसाः
dinakṛddivasāḥ
|
| Vocative |
दिनकृद्दिवस
dinakṛddivasa
|
दिनकृद्दिवसौ
dinakṛddivasau
|
दिनकृद्दिवसाः
dinakṛddivasāḥ
|
| Accusative |
दिनकृद्दिवसम्
dinakṛddivasam
|
दिनकृद्दिवसौ
dinakṛddivasau
|
दिनकृद्दिवसान्
dinakṛddivasān
|
| Instrumental |
दिनकृद्दिवसेन
dinakṛddivasena
|
दिनकृद्दिवसाभ्याम्
dinakṛddivasābhyām
|
दिनकृद्दिवसैः
dinakṛddivasaiḥ
|
| Dative |
दिनकृद्दिवसाय
dinakṛddivasāya
|
दिनकृद्दिवसाभ्याम्
dinakṛddivasābhyām
|
दिनकृद्दिवसेभ्यः
dinakṛddivasebhyaḥ
|
| Ablative |
दिनकृद्दिवसात्
dinakṛddivasāt
|
दिनकृद्दिवसाभ्याम्
dinakṛddivasābhyām
|
दिनकृद्दिवसेभ्यः
dinakṛddivasebhyaḥ
|
| Genitive |
दिनकृद्दिवसस्य
dinakṛddivasasya
|
दिनकृद्दिवसयोः
dinakṛddivasayoḥ
|
दिनकृद्दिवसानाम्
dinakṛddivasānām
|
| Locative |
दिनकृद्दिवसे
dinakṛddivase
|
दिनकृद्दिवसयोः
dinakṛddivasayoḥ
|
दिनकृद्दिवसेषु
dinakṛddivaseṣu
|