Sanskrit tools

Sanskrit declension


Declension of दिनकृत्य dinakṛtya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनकृत्यम् dinakṛtyam
दिनकृत्ये dinakṛtye
दिनकृत्यानि dinakṛtyāni
Vocative दिनकृत्य dinakṛtya
दिनकृत्ये dinakṛtye
दिनकृत्यानि dinakṛtyāni
Accusative दिनकृत्यम् dinakṛtyam
दिनकृत्ये dinakṛtye
दिनकृत्यानि dinakṛtyāni
Instrumental दिनकृत्येन dinakṛtyena
दिनकृत्याभ्याम् dinakṛtyābhyām
दिनकृत्यैः dinakṛtyaiḥ
Dative दिनकृत्याय dinakṛtyāya
दिनकृत्याभ्याम् dinakṛtyābhyām
दिनकृत्येभ्यः dinakṛtyebhyaḥ
Ablative दिनकृत्यात् dinakṛtyāt
दिनकृत्याभ्याम् dinakṛtyābhyām
दिनकृत्येभ्यः dinakṛtyebhyaḥ
Genitive दिनकृत्यस्य dinakṛtyasya
दिनकृत्ययोः dinakṛtyayoḥ
दिनकृत्यानाम् dinakṛtyānām
Locative दिनकृत्ये dinakṛtye
दिनकृत्ययोः dinakṛtyayoḥ
दिनकृत्येषु dinakṛtyeṣu