Sanskrit tools

Sanskrit declension


Declension of दिनज्योतिस् dinajyotis, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative दिनज्योतिः dinajyotiḥ
दिनज्योतिषी dinajyotiṣī
दिनज्योतींषि dinajyotīṁṣi
Vocative दिनज्योतिः dinajyotiḥ
दिनज्योतिषी dinajyotiṣī
दिनज्योतींषि dinajyotīṁṣi
Accusative दिनज्योतिः dinajyotiḥ
दिनज्योतिषी dinajyotiṣī
दिनज्योतींषि dinajyotīṁṣi
Instrumental दिनज्योतिषा dinajyotiṣā
दिनज्योतिर्भ्याम् dinajyotirbhyām
दिनज्योतिर्भिः dinajyotirbhiḥ
Dative दिनज्योतिषे dinajyotiṣe
दिनज्योतिर्भ्याम् dinajyotirbhyām
दिनज्योतिर्भ्यः dinajyotirbhyaḥ
Ablative दिनज्योतिषः dinajyotiṣaḥ
दिनज्योतिर्भ्याम् dinajyotirbhyām
दिनज्योतिर्भ्यः dinajyotirbhyaḥ
Genitive दिनज्योतिषः dinajyotiṣaḥ
दिनज्योतिषोः dinajyotiṣoḥ
दिनज्योतिषाम् dinajyotiṣām
Locative दिनज्योतिषि dinajyotiṣi
दिनज्योतिषोः dinajyotiṣoḥ
दिनज्योतिःषु dinajyotiḥṣu
दिनज्योतिष्षु dinajyotiṣṣu