| Singular | Dual | Plural |
| Nominative |
दिनदुःखिता
dinaduḥkhitā
|
दिनदुःखिते
dinaduḥkhite
|
दिनदुःखिताः
dinaduḥkhitāḥ
|
| Vocative |
दिनदुःखिते
dinaduḥkhite
|
दिनदुःखिते
dinaduḥkhite
|
दिनदुःखिताः
dinaduḥkhitāḥ
|
| Accusative |
दिनदुःखिताम्
dinaduḥkhitām
|
दिनदुःखिते
dinaduḥkhite
|
दिनदुःखिताः
dinaduḥkhitāḥ
|
| Instrumental |
दिनदुःखितया
dinaduḥkhitayā
|
दिनदुःखिताभ्याम्
dinaduḥkhitābhyām
|
दिनदुःखिताभिः
dinaduḥkhitābhiḥ
|
| Dative |
दिनदुःखितायै
dinaduḥkhitāyai
|
दिनदुःखिताभ्याम्
dinaduḥkhitābhyām
|
दिनदुःखिताभ्यः
dinaduḥkhitābhyaḥ
|
| Ablative |
दिनदुःखितायाः
dinaduḥkhitāyāḥ
|
दिनदुःखिताभ्याम्
dinaduḥkhitābhyām
|
दिनदुःखिताभ्यः
dinaduḥkhitābhyaḥ
|
| Genitive |
दिनदुःखितायाः
dinaduḥkhitāyāḥ
|
दिनदुःखितयोः
dinaduḥkhitayoḥ
|
दिनदुःखितानाम्
dinaduḥkhitānām
|
| Locative |
दिनदुःखितायाम्
dinaduḥkhitāyām
|
दिनदुःखितयोः
dinaduḥkhitayoḥ
|
दिनदुःखितासु
dinaduḥkhitāsu
|