Sanskrit tools

Sanskrit declension


Declension of दिनदुःखिता dinaduḥkhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनदुःखिता dinaduḥkhitā
दिनदुःखिते dinaduḥkhite
दिनदुःखिताः dinaduḥkhitāḥ
Vocative दिनदुःखिते dinaduḥkhite
दिनदुःखिते dinaduḥkhite
दिनदुःखिताः dinaduḥkhitāḥ
Accusative दिनदुःखिताम् dinaduḥkhitām
दिनदुःखिते dinaduḥkhite
दिनदुःखिताः dinaduḥkhitāḥ
Instrumental दिनदुःखितया dinaduḥkhitayā
दिनदुःखिताभ्याम् dinaduḥkhitābhyām
दिनदुःखिताभिः dinaduḥkhitābhiḥ
Dative दिनदुःखितायै dinaduḥkhitāyai
दिनदुःखिताभ्याम् dinaduḥkhitābhyām
दिनदुःखिताभ्यः dinaduḥkhitābhyaḥ
Ablative दिनदुःखितायाः dinaduḥkhitāyāḥ
दिनदुःखिताभ्याम् dinaduḥkhitābhyām
दिनदुःखिताभ्यः dinaduḥkhitābhyaḥ
Genitive दिनदुःखितायाः dinaduḥkhitāyāḥ
दिनदुःखितयोः dinaduḥkhitayoḥ
दिनदुःखितानाम् dinaduḥkhitānām
Locative दिनदुःखितायाम् dinaduḥkhitāyām
दिनदुःखितयोः dinaduḥkhitayoḥ
दिनदुःखितासु dinaduḥkhitāsu