Sanskrit tools

Sanskrit declension


Declension of दिनपाटिका dinapāṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनपाटिका dinapāṭikā
दिनपाटिके dinapāṭike
दिनपाटिकाः dinapāṭikāḥ
Vocative दिनपाटिके dinapāṭike
दिनपाटिके dinapāṭike
दिनपाटिकाः dinapāṭikāḥ
Accusative दिनपाटिकाम् dinapāṭikām
दिनपाटिके dinapāṭike
दिनपाटिकाः dinapāṭikāḥ
Instrumental दिनपाटिकया dinapāṭikayā
दिनपाटिकाभ्याम् dinapāṭikābhyām
दिनपाटिकाभिः dinapāṭikābhiḥ
Dative दिनपाटिकायै dinapāṭikāyai
दिनपाटिकाभ्याम् dinapāṭikābhyām
दिनपाटिकाभ्यः dinapāṭikābhyaḥ
Ablative दिनपाटिकायाः dinapāṭikāyāḥ
दिनपाटिकाभ्याम् dinapāṭikābhyām
दिनपाटिकाभ्यः dinapāṭikābhyaḥ
Genitive दिनपाटिकायाः dinapāṭikāyāḥ
दिनपाटिकयोः dinapāṭikayoḥ
दिनपाटिकानाम् dinapāṭikānām
Locative दिनपाटिकायाम् dinapāṭikāyām
दिनपाटिकयोः dinapāṭikayoḥ
दिनपाटिकासु dinapāṭikāsu