Singular | Dual | Plural | |
Nominative |
अक्ष्णयारज्जुः
akṣṇayārajjuḥ |
अक्ष्णयारज्जू
akṣṇayārajjū |
अक्ष्णयारज्जवः
akṣṇayārajjavaḥ |
Vocative |
अक्ष्णयारज्जो
akṣṇayārajjo |
अक्ष्णयारज्जू
akṣṇayārajjū |
अक्ष्णयारज्जवः
akṣṇayārajjavaḥ |
Accusative |
अक्ष्णयारज्जुम्
akṣṇayārajjum |
अक्ष्णयारज्जू
akṣṇayārajjū |
अक्ष्णयारज्जूः
akṣṇayārajjūḥ |
Instrumental |
अक्ष्णयारज्ज्वा
akṣṇayārajjvā |
अक्ष्णयारज्जुभ्याम्
akṣṇayārajjubhyām |
अक्ष्णयारज्जुभिः
akṣṇayārajjubhiḥ |
Dative |
अक्ष्णयारज्जवे
akṣṇayārajjave अक्ष्णयारज्ज्वै akṣṇayārajjvai |
अक्ष्णयारज्जुभ्याम्
akṣṇayārajjubhyām |
अक्ष्णयारज्जुभ्यः
akṣṇayārajjubhyaḥ |
Ablative |
अक्ष्णयारज्जोः
akṣṇayārajjoḥ अक्ष्णयारज्ज्वाः akṣṇayārajjvāḥ |
अक्ष्णयारज्जुभ्याम्
akṣṇayārajjubhyām |
अक्ष्णयारज्जुभ्यः
akṣṇayārajjubhyaḥ |
Genitive |
अक्ष्णयारज्जोः
akṣṇayārajjoḥ अक्ष्णयारज्ज्वाः akṣṇayārajjvāḥ |
अक्ष्णयारज्ज्वोः
akṣṇayārajjvoḥ |
अक्ष्णयारज्जूनाम्
akṣṇayārajjūnām |
Locative |
अक्ष्णयारज्जौ
akṣṇayārajjau अक्ष्णयारज्ज्वाम् akṣṇayārajjvām |
अक्ष्णयारज्ज्वोः
akṣṇayārajjvoḥ |
अक्ष्णयारज्जुषु
akṣṇayārajjuṣu |