Sanskrit tools

Sanskrit declension


Declension of अक्ष्णयारज्जु akṣṇayārajju, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्ष्णयारज्जुः akṣṇayārajjuḥ
अक्ष्णयारज्जू akṣṇayārajjū
अक्ष्णयारज्जवः akṣṇayārajjavaḥ
Vocative अक्ष्णयारज्जो akṣṇayārajjo
अक्ष्णयारज्जू akṣṇayārajjū
अक्ष्णयारज्जवः akṣṇayārajjavaḥ
Accusative अक्ष्णयारज्जुम् akṣṇayārajjum
अक्ष्णयारज्जू akṣṇayārajjū
अक्ष्णयारज्जूः akṣṇayārajjūḥ
Instrumental अक्ष्णयारज्ज्वा akṣṇayārajjvā
अक्ष्णयारज्जुभ्याम् akṣṇayārajjubhyām
अक्ष्णयारज्जुभिः akṣṇayārajjubhiḥ
Dative अक्ष्णयारज्जवे akṣṇayārajjave
अक्ष्णयारज्ज्वै akṣṇayārajjvai
अक्ष्णयारज्जुभ्याम् akṣṇayārajjubhyām
अक्ष्णयारज्जुभ्यः akṣṇayārajjubhyaḥ
Ablative अक्ष्णयारज्जोः akṣṇayārajjoḥ
अक्ष्णयारज्ज्वाः akṣṇayārajjvāḥ
अक्ष्णयारज्जुभ्याम् akṣṇayārajjubhyām
अक्ष्णयारज्जुभ्यः akṣṇayārajjubhyaḥ
Genitive अक्ष्णयारज्जोः akṣṇayārajjoḥ
अक्ष्णयारज्ज्वाः akṣṇayārajjvāḥ
अक्ष्णयारज्ज्वोः akṣṇayārajjvoḥ
अक्ष्णयारज्जूनाम् akṣṇayārajjūnām
Locative अक्ष्णयारज्जौ akṣṇayārajjau
अक्ष्णयारज्ज्वाम् akṣṇayārajjvām
अक्ष्णयारज्ज्वोः akṣṇayārajjvoḥ
अक्ष्णयारज्जुषु akṣṇayārajjuṣu