Sanskrit tools

Sanskrit declension


Declension of दिनप्रणी dinapraṇī, m.

Reference(s): Müller p. 101, §222 - .
SingularDualPlural
Nominative दिनप्रणीः dinapraṇīḥ
दिनप्रण्यौ dinapraṇyau
दिनप्रण्यः dinapraṇyaḥ
Vocative दिनप्रणीः dinapraṇīḥ
दिनप्रण्यौ dinapraṇyau
दिनप्रण्यः dinapraṇyaḥ
Accusative दिनप्रण्यम् dinapraṇyam
दिनप्रण्यौ dinapraṇyau
दिनप्रण्यः dinapraṇyaḥ
Instrumental दिनप्रण्या dinapraṇyā
दिनप्रणीभ्याम् dinapraṇībhyām
दिनप्रणीभिः dinapraṇībhiḥ
Dative दिनप्रण्ये dinapraṇye
दिनप्रणीभ्याम् dinapraṇībhyām
दिनप्रणीभ्यः dinapraṇībhyaḥ
Ablative दिनप्रण्यः dinapraṇyaḥ
दिनप्रणीभ्याम् dinapraṇībhyām
दिनप्रणीभ्यः dinapraṇībhyaḥ
Genitive दिनप्रण्यः dinapraṇyaḥ
दिनप्रण्योः dinapraṇyoḥ
दिनप्रण्याम् dinapraṇyām
Locative दिनप्रण्याम् dinapraṇyām
दिनप्रण्योः dinapraṇyoḥ
दिनप्रणीषु dinapraṇīṣu