Sanskrit tools

Sanskrit declension


Declension of दिनरत्न dinaratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनरत्नम् dinaratnam
दिनरत्ने dinaratne
दिनरत्नानि dinaratnāni
Vocative दिनरत्न dinaratna
दिनरत्ने dinaratne
दिनरत्नानि dinaratnāni
Accusative दिनरत्नम् dinaratnam
दिनरत्ने dinaratne
दिनरत्नानि dinaratnāni
Instrumental दिनरत्नेन dinaratnena
दिनरत्नाभ्याम् dinaratnābhyām
दिनरत्नैः dinaratnaiḥ
Dative दिनरत्नाय dinaratnāya
दिनरत्नाभ्याम् dinaratnābhyām
दिनरत्नेभ्यः dinaratnebhyaḥ
Ablative दिनरत्नात् dinaratnāt
दिनरत्नाभ्याम् dinaratnābhyām
दिनरत्नेभ्यः dinaratnebhyaḥ
Genitive दिनरत्नस्य dinaratnasya
दिनरत्नयोः dinaratnayoḥ
दिनरत्नानाम् dinaratnānām
Locative दिनरत्ने dinaratne
दिनरत्नयोः dinaratnayoḥ
दिनरत्नेषु dinaratneṣu