Sanskrit tools

Sanskrit declension


Declension of दिनवार dinavāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनवारः dinavāraḥ
दिनवारौ dinavārau
दिनवाराः dinavārāḥ
Vocative दिनवार dinavāra
दिनवारौ dinavārau
दिनवाराः dinavārāḥ
Accusative दिनवारम् dinavāram
दिनवारौ dinavārau
दिनवारान् dinavārān
Instrumental दिनवारेण dinavāreṇa
दिनवाराभ्याम् dinavārābhyām
दिनवारैः dinavāraiḥ
Dative दिनवाराय dinavārāya
दिनवाराभ्याम् dinavārābhyām
दिनवारेभ्यः dinavārebhyaḥ
Ablative दिनवारात् dinavārāt
दिनवाराभ्याम् dinavārābhyām
दिनवारेभ्यः dinavārebhyaḥ
Genitive दिनवारस्य dinavārasya
दिनवारयोः dinavārayoḥ
दिनवाराणाम् dinavārāṇām
Locative दिनवारे dinavāre
दिनवारयोः dinavārayoḥ
दिनवारेषु dinavāreṣu