Sanskrit tools

Sanskrit declension


Declension of दिनसंचय dinasaṁcaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनसंचयः dinasaṁcayaḥ
दिनसंचयौ dinasaṁcayau
दिनसंचयाः dinasaṁcayāḥ
Vocative दिनसंचय dinasaṁcaya
दिनसंचयौ dinasaṁcayau
दिनसंचयाः dinasaṁcayāḥ
Accusative दिनसंचयम् dinasaṁcayam
दिनसंचयौ dinasaṁcayau
दिनसंचयान् dinasaṁcayān
Instrumental दिनसंचयेन dinasaṁcayena
दिनसंचयाभ्याम् dinasaṁcayābhyām
दिनसंचयैः dinasaṁcayaiḥ
Dative दिनसंचयाय dinasaṁcayāya
दिनसंचयाभ्याम् dinasaṁcayābhyām
दिनसंचयेभ्यः dinasaṁcayebhyaḥ
Ablative दिनसंचयात् dinasaṁcayāt
दिनसंचयाभ्याम् dinasaṁcayābhyām
दिनसंचयेभ्यः dinasaṁcayebhyaḥ
Genitive दिनसंचयस्य dinasaṁcayasya
दिनसंचययोः dinasaṁcayayoḥ
दिनसंचयानाम् dinasaṁcayānām
Locative दिनसंचये dinasaṁcaye
दिनसंचययोः dinasaṁcayayoḥ
दिनसंचयेषु dinasaṁcayeṣu