| Singular | Dual | Plural | |
| Nominative |
दिनांशः
dināṁśaḥ |
दिनांशौ
dināṁśau |
दिनांशाः
dināṁśāḥ |
| Vocative |
दिनांश
dināṁśa |
दिनांशौ
dināṁśau |
दिनांशाः
dināṁśāḥ |
| Accusative |
दिनांशम्
dināṁśam |
दिनांशौ
dināṁśau |
दिनांशान्
dināṁśān |
| Instrumental |
दिनांशेन
dināṁśena |
दिनांशाभ्याम्
dināṁśābhyām |
दिनांशैः
dināṁśaiḥ |
| Dative |
दिनांशाय
dināṁśāya |
दिनांशाभ्याम्
dināṁśābhyām |
दिनांशेभ्यः
dināṁśebhyaḥ |
| Ablative |
दिनांशात्
dināṁśāt |
दिनांशाभ्याम्
dināṁśābhyām |
दिनांशेभ्यः
dināṁśebhyaḥ |
| Genitive |
दिनांशस्य
dināṁśasya |
दिनांशयोः
dināṁśayoḥ |
दिनांशानाम्
dināṁśānām |
| Locative |
दिनांशे
dināṁśe |
दिनांशयोः
dināṁśayoḥ |
दिनांशेषु
dināṁśeṣu |