Sanskrit tools

Sanskrit declension


Declension of दिनांश dināṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनांशः dināṁśaḥ
दिनांशौ dināṁśau
दिनांशाः dināṁśāḥ
Vocative दिनांश dināṁśa
दिनांशौ dināṁśau
दिनांशाः dināṁśāḥ
Accusative दिनांशम् dināṁśam
दिनांशौ dināṁśau
दिनांशान् dināṁśān
Instrumental दिनांशेन dināṁśena
दिनांशाभ्याम् dināṁśābhyām
दिनांशैः dināṁśaiḥ
Dative दिनांशाय dināṁśāya
दिनांशाभ्याम् dināṁśābhyām
दिनांशेभ्यः dināṁśebhyaḥ
Ablative दिनांशात् dināṁśāt
दिनांशाभ्याम् dināṁśābhyām
दिनांशेभ्यः dināṁśebhyaḥ
Genitive दिनांशस्य dināṁśasya
दिनांशयोः dināṁśayoḥ
दिनांशानाम् dināṁśānām
Locative दिनांशे dināṁśe
दिनांशयोः dināṁśayoḥ
दिनांशेषु dināṁśeṣu