Sanskrit tools

Sanskrit declension


Declension of दिनादि dinādi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनादिः dinādiḥ
दिनादी dinādī
दिनादयः dinādayaḥ
Vocative दिनादे dināde
दिनादी dinādī
दिनादयः dinādayaḥ
Accusative दिनादिम् dinādim
दिनादी dinādī
दिनादीन् dinādīn
Instrumental दिनादिना dinādinā
दिनादिभ्याम् dinādibhyām
दिनादिभिः dinādibhiḥ
Dative दिनादये dinādaye
दिनादिभ्याम् dinādibhyām
दिनादिभ्यः dinādibhyaḥ
Ablative दिनादेः dinādeḥ
दिनादिभ्याम् dinādibhyām
दिनादिभ्यः dinādibhyaḥ
Genitive दिनादेः dinādeḥ
दिनाद्योः dinādyoḥ
दिनादीनाम् dinādīnām
Locative दिनादौ dinādau
दिनाद्योः dinādyoḥ
दिनादिषु dinādiṣu