| Singular | Dual | Plural |
| Nominative |
दिनारम्भः
dinārambhaḥ
|
दिनारम्भौ
dinārambhau
|
दिनारम्भाः
dinārambhāḥ
|
| Vocative |
दिनारम्भ
dinārambha
|
दिनारम्भौ
dinārambhau
|
दिनारम्भाः
dinārambhāḥ
|
| Accusative |
दिनारम्भम्
dinārambham
|
दिनारम्भौ
dinārambhau
|
दिनारम्भान्
dinārambhān
|
| Instrumental |
दिनारम्भेण
dinārambheṇa
|
दिनारम्भाभ्याम्
dinārambhābhyām
|
दिनारम्भैः
dinārambhaiḥ
|
| Dative |
दिनारम्भाय
dinārambhāya
|
दिनारम्भाभ्याम्
dinārambhābhyām
|
दिनारम्भेभ्यः
dinārambhebhyaḥ
|
| Ablative |
दिनारम्भात्
dinārambhāt
|
दिनारम्भाभ्याम्
dinārambhābhyām
|
दिनारम्भेभ्यः
dinārambhebhyaḥ
|
| Genitive |
दिनारम्भस्य
dinārambhasya
|
दिनारम्भयोः
dinārambhayoḥ
|
दिनारम्भाणाम्
dinārambhāṇām
|
| Locative |
दिनारम्भे
dinārambhe
|
दिनारम्भयोः
dinārambhayoḥ
|
दिनारम्भेषु
dinārambheṣu
|