Sanskrit tools

Sanskrit declension


Declension of दिनारम्भ dinārambha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनारम्भः dinārambhaḥ
दिनारम्भौ dinārambhau
दिनारम्भाः dinārambhāḥ
Vocative दिनारम्भ dinārambha
दिनारम्भौ dinārambhau
दिनारम्भाः dinārambhāḥ
Accusative दिनारम्भम् dinārambham
दिनारम्भौ dinārambhau
दिनारम्भान् dinārambhān
Instrumental दिनारम्भेण dinārambheṇa
दिनारम्भाभ्याम् dinārambhābhyām
दिनारम्भैः dinārambhaiḥ
Dative दिनारम्भाय dinārambhāya
दिनारम्भाभ्याम् dinārambhābhyām
दिनारम्भेभ्यः dinārambhebhyaḥ
Ablative दिनारम्भात् dinārambhāt
दिनारम्भाभ्याम् dinārambhābhyām
दिनारम्भेभ्यः dinārambhebhyaḥ
Genitive दिनारम्भस्य dinārambhasya
दिनारम्भयोः dinārambhayoḥ
दिनारम्भाणाम् dinārambhāṇām
Locative दिनारम्भे dinārambhe
दिनारम्भयोः dinārambhayoḥ
दिनारम्भेषु dinārambheṣu