Sanskrit tools

Sanskrit declension


Declension of दिनार्ध dinārdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनार्धः dinārdhaḥ
दिनार्धौ dinārdhau
दिनार्धाः dinārdhāḥ
Vocative दिनार्ध dinārdha
दिनार्धौ dinārdhau
दिनार्धाः dinārdhāḥ
Accusative दिनार्धम् dinārdham
दिनार्धौ dinārdhau
दिनार्धान् dinārdhān
Instrumental दिनार्धेन dinārdhena
दिनार्धाभ्याम् dinārdhābhyām
दिनार्धैः dinārdhaiḥ
Dative दिनार्धाय dinārdhāya
दिनार्धाभ्याम् dinārdhābhyām
दिनार्धेभ्यः dinārdhebhyaḥ
Ablative दिनार्धात् dinārdhāt
दिनार्धाभ्याम् dinārdhābhyām
दिनार्धेभ्यः dinārdhebhyaḥ
Genitive दिनार्धस्य dinārdhasya
दिनार्धयोः dinārdhayoḥ
दिनार्धानाम् dinārdhānām
Locative दिनार्धे dinārdhe
दिनार्धयोः dinārdhayoḥ
दिनार्धेषु dinārdheṣu