Sanskrit tools

Sanskrit declension


Declension of दिनास्त्र dināstra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनास्त्रम् dināstram
दिनास्त्रे dināstre
दिनास्त्राणि dināstrāṇi
Vocative दिनास्त्र dināstra
दिनास्त्रे dināstre
दिनास्त्राणि dināstrāṇi
Accusative दिनास्त्रम् dināstram
दिनास्त्रे dināstre
दिनास्त्राणि dināstrāṇi
Instrumental दिनास्त्रेण dināstreṇa
दिनास्त्राभ्याम् dināstrābhyām
दिनास्त्रैः dināstraiḥ
Dative दिनास्त्राय dināstrāya
दिनास्त्राभ्याम् dināstrābhyām
दिनास्त्रेभ्यः dināstrebhyaḥ
Ablative दिनास्त्रात् dināstrāt
दिनास्त्राभ्याम् dināstrābhyām
दिनास्त्रेभ्यः dināstrebhyaḥ
Genitive दिनास्त्रस्य dināstrasya
दिनास्त्रयोः dināstrayoḥ
दिनास्त्राणाम् dināstrāṇām
Locative दिनास्त्रे dināstre
दिनास्त्रयोः dināstrayoḥ
दिनास्त्रेषु dināstreṣu