Sanskrit tools

Sanskrit declension


Declension of दिनेश्वर dineśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिनेश्वरः dineśvaraḥ
दिनेश्वरौ dineśvarau
दिनेश्वराः dineśvarāḥ
Vocative दिनेश्वर dineśvara
दिनेश्वरौ dineśvarau
दिनेश्वराः dineśvarāḥ
Accusative दिनेश्वरम् dineśvaram
दिनेश्वरौ dineśvarau
दिनेश्वरान् dineśvarān
Instrumental दिनेश्वरेण dineśvareṇa
दिनेश्वराभ्याम् dineśvarābhyām
दिनेश्वरैः dineśvaraiḥ
Dative दिनेश्वराय dineśvarāya
दिनेश्वराभ्याम् dineśvarābhyām
दिनेश्वरेभ्यः dineśvarebhyaḥ
Ablative दिनेश्वरात् dineśvarāt
दिनेश्वराभ्याम् dineśvarābhyām
दिनेश्वरेभ्यः dineśvarebhyaḥ
Genitive दिनेश्वरस्य dineśvarasya
दिनेश्वरयोः dineśvarayoḥ
दिनेश्वराणाम् dineśvarāṇām
Locative दिनेश्वरे dineśvare
दिनेश्वरयोः dineśvarayoḥ
दिनेश्वरेषु dineśvareṣu