Sanskrit tools

Sanskrit declension


Declension of दिन्नसूरि dinnasūri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिन्नसूरिः dinnasūriḥ
दिन्नसूरी dinnasūrī
दिन्नसूरयः dinnasūrayaḥ
Vocative दिन्नसूरे dinnasūre
दिन्नसूरी dinnasūrī
दिन्नसूरयः dinnasūrayaḥ
Accusative दिन्नसूरिम् dinnasūrim
दिन्नसूरी dinnasūrī
दिन्नसूरीन् dinnasūrīn
Instrumental दिन्नसूरिणा dinnasūriṇā
दिन्नसूरिभ्याम् dinnasūribhyām
दिन्नसूरिभिः dinnasūribhiḥ
Dative दिन्नसूरये dinnasūraye
दिन्नसूरिभ्याम् dinnasūribhyām
दिन्नसूरिभ्यः dinnasūribhyaḥ
Ablative दिन्नसूरेः dinnasūreḥ
दिन्नसूरिभ्याम् dinnasūribhyām
दिन्नसूरिभ्यः dinnasūribhyaḥ
Genitive दिन्नसूरेः dinnasūreḥ
दिन्नसूर्योः dinnasūryoḥ
दिन्नसूरीणाम् dinnasūrīṇām
Locative दिन्नसूरौ dinnasūrau
दिन्नसूर्योः dinnasūryoḥ
दिन्नसूरिषु dinnasūriṣu