Sanskrit tools

Sanskrit declension


Declension of दिन्नाग्राम dinnāgrāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिन्नाग्रामः dinnāgrāmaḥ
दिन्नाग्रामौ dinnāgrāmau
दिन्नाग्रामाः dinnāgrāmāḥ
Vocative दिन्नाग्राम dinnāgrāma
दिन्नाग्रामौ dinnāgrāmau
दिन्नाग्रामाः dinnāgrāmāḥ
Accusative दिन्नाग्रामम् dinnāgrāmam
दिन्नाग्रामौ dinnāgrāmau
दिन्नाग्रामान् dinnāgrāmān
Instrumental दिन्नाग्रामेण dinnāgrāmeṇa
दिन्नाग्रामाभ्याम् dinnāgrāmābhyām
दिन्नाग्रामैः dinnāgrāmaiḥ
Dative दिन्नाग्रामाय dinnāgrāmāya
दिन्नाग्रामाभ्याम् dinnāgrāmābhyām
दिन्नाग्रामेभ्यः dinnāgrāmebhyaḥ
Ablative दिन्नाग्रामात् dinnāgrāmāt
दिन्नाग्रामाभ्याम् dinnāgrāmābhyām
दिन्नाग्रामेभ्यः dinnāgrāmebhyaḥ
Genitive दिन्नाग्रामस्य dinnāgrāmasya
दिन्नाग्रामयोः dinnāgrāmayoḥ
दिन्नाग्रामाणाम् dinnāgrāmāṇām
Locative दिन्नाग्रामे dinnāgrāme
दिन्नाग्रामयोः dinnāgrāmayoḥ
दिन्नाग्रामेषु dinnāgrāmeṣu