Sanskrit tools

Sanskrit declension


Declension of दिया diyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिया diyā
दिये diye
दियाः diyāḥ
Vocative दिये diye
दिये diye
दियाः diyāḥ
Accusative दियाम् diyām
दिये diye
दियाः diyāḥ
Instrumental दियया diyayā
दियाभ्याम् diyābhyām
दियाभिः diyābhiḥ
Dative दियायै diyāyai
दियाभ्याम् diyābhyām
दियाभ्यः diyābhyaḥ
Ablative दियायाः diyāyāḥ
दियाभ्याम् diyābhyām
दियाभ्यः diyābhyaḥ
Genitive दियायाः diyāyāḥ
दिययोः diyayoḥ
दियानाम् diyānām
Locative दियायाम् diyāyām
दिययोः diyayoḥ
दियासु diyāsu